||Devi Mahatmyam ||

|| Devi Sapta Sati||

|| Chapter 6||


||om tat sat||

Select text in Devanagari Kannada Gujarati English

उत्तर चरितमु
महासरस्वती ध्यानम्

घण्टाशूलहलानि शंखमुसले चक्रं धनुः सायकं
हस्ताब्जैर्दधतीं घनान्तविलसत् शीतांशु तुल्यप्रभाम्।
गौरीदेहसमुद्भवां त्रिजगताम् आधारभूतां महा
पूर्वामत्र सरस्वतीमनुभजे शुम्भादि दैत्यार्दिनीम्॥

॥ओम् तत् सत्॥
=============
षष्टाध्यायः ॥

ऋषिरुवाच॥

इत्याकर्ण वचो देव्याः स दूतोऽमर्षपूरितः।
समाचष्ट समागम्य दैत्यराजाय विस्तरात्॥1||

तस्य दूतस्य तद्वाक्यं आकर्ण्यासुरराट् ततः।
सक्रोधः प्राह दैत्यानाम् अधिपं धूम्रलोचनम्॥2||

हेधूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः।
तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम्॥3||

तत्परित्राणदः कश्चित् यदि वो त्तिष्ठतेऽपरः।
स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा॥4||

ऋषिरुवाच॥

तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः।
वृतः षष्ट्या सहस्राणाम् असुराणां द्रुतं ययौ॥5||

स दृष्ट्वा तां ततो देवीं तुहिनाचल संस्थिताम्।
जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुंभयोः॥6||

न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति।
ततो बलान्नयाम्येष केशाकर्षण विह्वलाम्॥7||

देव्युवाच॥

दैत्येश्वरेण प्रहितो बलवान्बलसंवृतः।
बलान्नयपि मामेवं ततः किं ते करोम्यहम्॥8||

ऋषिरुवाच॥

इत्युक्तः सोऽभ्यधावत्ताम् असुरो धूम्रलोचनः।
हूंकारेणैव तं भस्म सा चकाराम्बिका ततः॥9||

अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिकाम्।
ववर्ष सायकैस्तीक्ष्णैः तथा शक्तिपरश्वधैः॥10||

ततो धुतसटः कोपात् कृत्त्वा नादं सुभैरवम्।
पपातासुरसेनायां सिंहो देव्याः स्ववाहनः॥11||

कांश्चित्करप्रहारेण दैत्यानास्येन चापरान्।
आक्रान्त्या चाधरेणान्यान् स जघान महासुरान्॥12||

केषां चित्पाटयामास नखैः कोष्टानि केसरी।
तथा तलप्रहारेण शिरांसि कृतवान् पृथक्॥13||

विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे।
पपौ च रुधिरं कोष्ठात् अन्येषां धुतकेशरः॥14||

क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना।
तेन केसरिणा देव्या वाहनेनातिकोपिना॥15||

श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनं।
बलं च क्षयितं कृत्स्नं देवी केसरिणा ततः॥16||

चुकोप दैत्याधिपतिः शुंभः प्रस्फुरिताधरः।
आज्ञापयामास च तौ चण्डमुण्डौमहासुरौ॥17||

हेचण्ड हे मुंड बलैः बहुळैः परिवारितौ।
तत्र गच्छतं गत्वा च सा समानीयतां लघु॥18||

केशेष्याकृष्य बद्ध्वा वा यदि वः संशयो युधि।
तदाशेषायुधैः सर्वैः असुरैर्विनिहन्यताम्॥19||

तस्यां हतायां दुष्ठायां सिंहे च विनिपातिते।
शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम्॥20||

इति मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे
देवी महात्म्ये धूम्रलोचनवधोनाम
षष्टाध्यायः ॥
॥ ओम् तत् सत्॥
updated 27 09 2022 1800
=====================================